||Sundarakanda ||

|| Sarga 62||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha dviṣaṣṭitamassargaḥ||

tānuvāca hariśrēṣṭhō hanumān vānararṣabhaḥ|
avyagramanasō yūyaṁ madhusēvata vānarāḥ||1||
ahamāvārayiṣyāmi yuṣmākaṁ paripaṁthinaḥ|

śrutvā hanumatō vākyaṁ harīṇāṁ pravarō'ṅgadaḥ||2||
pratyuvāca prasannātmā pibaṁtu harayō madhu|

avaśyaṁ kr̥takāryasya vākyaṁ hanumatō mayā||3||
akāryamapi kartavyaṁ kimaṅga punarīdr̥śam|

aṅgadasya mukhācchrutvā vacanaṁ vānararṣabhāḥ||4||
sādhu sādhviti saṁhr̥ṣṭā vānarāḥ pratyapūjayan|

pūjayitvā'ṅgadaṁ sarvē vānarā vānararṣabham||5||
jagmurmadhuvanaṁ yatra nadīvēga iva drutam|

tē praviṣṭā madhuvanaṁ pālānākramya vīryataḥ||6||
atisargācca paṭavō dr̥ṣṭvā śrutvā ca maithilīṁ|
papussarvē madhu tadā rasavatphala mādaduḥ||7||

utpatya ca tataḥ sarvē vanapālān samāgatān|
tāḍayaṁtisma śataśassaktān madhuvanē tadā||8||

madhūṇi drōṇamātrāṇi bāhubhiḥ parigr̥hya tē|
pibaṁti sahitāḥ sarvē nighnaṁti sma tathā parē||9||

kēcitpītvā'pavidhyaṁti madhūni madhupiṁgaḷāḥ|
madhūcchiṣṭēna kēcicca jaghnuranyōnyamutkaṭāḥ||10||

aparē vr̥kṣamūlē tu śākhāṁ gr̥hya vyavasthitāḥ|
atyarthaṁ ca madaglānāḥ parṇānyāstīrya śēratē||11||

unmattabhūtāḥ plavagā madhumattāśca hr̥ṣṭavat|
kṣipaṁti ca tadānyō'nyaṁ skhalaṁti ca tathā'parē||12||

kēcit kṣvēḷāṁ prakurvaṁti kēcitkūjaṁti hr̥ṣṭavat|
harayō madhunā mattaḥ kēcit suptā mahītalē||13||

kr̥tvā kēcit dasaṁtyanyē kēcit kurvaṁti cētarat
kr̥tvā kēcit vadaṁtyanyē kēcit budhyaṁti cētarat||14||

yē'pyatra madhupālāssyuḥ prēṣyā dadhimukhasya tu|
tē'pi tairvānarairbhīmaiḥ pratiṣiddhā diśō gatāḥ||15||

jānubhistu prakr̥ṣṭāśca dēvamārgaṁ pradarśitāḥ|
abruvan paramōdvignā gatvā dadhimukhaṁ vacaḥ||16||

hanumatā dattavarairhataṁ madhuvanaṁ balāt|
vayaṁ ca jānubhiḥ kr̥ṣṭā dēvamārgaṁ ca darśitāḥ||17||

tatō dadhimukhaḥ kruddhō vanapastatra vānaraḥ|
hataṁ madhuvanaṁ śrutvā sāṁtvayāmāsa tān harīn||18||

ihāgacchata gacchāmō vānarān baladarpitān|
balēna vārayiṣyāmō madhu bhakṣayatō vayam|| 19||

śrutvā dadhimukha syēdaṁ vacanaṁ vānararṣabhāḥ|
punarvīrā madhuvanaṁ tēnaiva sahasā yuyuḥ||20||

madhyē caiṣāṁ dadhimukhaḥ pragr̥hya tarasā tarum|
samabhyadhāvat vēgēna tē ca sarvē plavaṁgamāḥ||21||

tē śilāḥ pādapāṁścāpi parvatāṁścāpi vānarāḥ|
gr̥hītvābhyagaman kruddhā yatra tē kapikuṁjarāḥ||22||

tē svāmivacanaṁ vīrāhr̥dayē ṣyavasajya tat|
tvarayā hyabhyadhāvaṁta sālatāla śilāyudhāḥ||23||

vr̥kṣasthāṁca talasthāṁca vānarān baladarpitān|
abhyakrāmaṁ statō vīrāḥ pālāstatra sahasraśaḥ||24||

atha dr̥ṣṭvā dadhimukhaṁ kruddhaṁ vānarapuṁgavāḥ|
abhyadhāvaṁta vēgēna hanumatpramukhāḥ tadā||25||

taṁ savr̥kṣaṁ mahābāhuṁ apataṁtaṁ mahābalam|
āryakaṁ prāharattatra bāhubhyāṁ kupitō'ṅgadaḥ||26||

madāṁdhaścana vēdaina māryakō'yaṁ mamēti saḥ|
athainaṁ niṣpipēṣāśu vēgēvat vasudhātalē||27||

sa bhagna bāhūrubhujō vihvalaḥ śōṇitōkṣitaḥ|
mumōha sahasā vīrō muhūrtaṁ kapikuṁjaraḥ||28||

sa samāśvāsa sahasā saṁkruddhō rājamātulaḥ|
vānarān vārayāmāsa daṁḍēna madhumōhitān||29||

sa kathaṁcit vimuktaḥ taiḥ vānarairvānararṣabhaḥ|
uvācaikāṁta māśritya bhr̥tyān svān samupāgatān ||30||

ētē tiṣṭhaṁtu gacchāmō bhartānō yatra vānaraḥ|
sugrīvō vipulagrīvaḥ saha rāmēṇa tiṣṭhati||31||

sarvaṁ caivāṅgadē dōṣaṁ śrāvayiṣyāmi pārthivē|
amarṣī vacanaṁ śrutvā ghātayiṣyati vānarān||32||

iṣṭaṁ madhuvanaṁ hyētat sugrīvasya mahātmanaḥ|
pitr̥paitāmahaṁ divyaṁ dēvairapi durāsadam||33||

sa vānaran imān sarvān madhulubhdhān gatāyuṣaḥ|
ghātayiṣyaṁti daṁḍēna sugrīvaḥ sasuhr̥jjanān||34||

vadhyā hyētē durātmanō nr̥pajñā paribhāvinaḥ|
amarṣa prabhavō rōṣaḥ saphalō nō bhaviṣyati||35||

ēvamuktvā dadhimukō vanapālān mahābalaḥ|
jagāma sahasōtpatya vanapālaiḥ samanvitaḥ||36||

nimiṣāṁtaramātrēṇa sahi prāptō vanālayaḥ|
sahasrāṁśusutō dhīmān sugrīvō yatra vānaraḥ||37||

rāmaṁ ca lakṣmaṇaṁ caiva dr̥ṣṭvā sugrīva mēva ca|
samapratiṣṭhāṁ jagatīṁ ākāśān nipapāta ha||38||

sannipatya mahāvīryaḥ sarvaiḥ taiḥ parivāritaḥ|
harirdadhimukhaḥ pālaiḥ pālānāṁ paramēśvaraḥ||39||

sa dīnavadanō bhūtvā kr̥tvā śirasi cāñjaliṁ|
sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat||40||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē dviṣaṣṭitamassargaḥ ||

|| Om tat sat ||